वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: पवमानः सोमः ऋषि: कविर्भार्गवः छन्द: गायत्री स्वर: षड्जः काण्ड:

तं꣡ त्वा꣢ नृ꣣म्णा꣢नि꣣ बि꣡भ्र꣢तꣳ स꣣ध꣡स्थे꣢षु म꣣हो꣢ दि꣣वः꣢ । चा꣡रु꣢ꣳ सुकृ꣣त्य꣡ये꣢महे ॥८३६॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

तं त्वा नृम्णानि बिभ्रतꣳ सधस्थेषु महो दिवः । चारुꣳ सुकृत्ययेमहे ॥८३६॥

मन्त्र उच्चारण
पद पाठ

त꣢म् । त्वा꣣ । नृम्णा꣡नि꣢ । बि꣡भ्र꣢꣯तम् । स꣣ध꣡स्थे꣢षु । स꣣ध꣡ । स्थे꣣षु । महः꣢ । दि꣣वः꣢ । चा꣡रु꣢꣯म् । सु꣣कृत्य꣡या꣢ । सु꣣ । कृत्य꣡या꣢ । ई꣣महे ॥८३६॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 836 | (कौथोम) 2 » 2 » 3 » 1 | (रानायाणीय) 4 » 1 » 3 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम मन्त्र में परमात्मा की कामना की गयी है।

पदार्थान्वयभाषाः -

हे सोम अर्थात् जगत्स्रष्टा परमात्मन् ! (महः दिवः) महान् आकाश के (सधस्थेषु) सूर्य, ग्रह, नक्षत्र, चन्द्र आदि लोकों में, अथवा (महः दिवः) महान् प्रकाशमय जीवात्मा के (लोकेषु) मन, बुद्धि, प्राण, इन्द्रिय आदि लोकों में (नृम्णानि) धन और बल (बिभ्रतम्) स्थापित करनेवाले, (चारुम्) रमणीय (तं त्वा) उस सुप्रसिद्ध तुझको हम (सुकृत्यया) पुण्य कर्म से (ईमहे) प्राप्त करते हैं ॥१॥

भावार्थभाषाः -

भूगोल, खगोल, और शरीर में सर्वत्र धन और बल को उत्पन्न करनेवाला परमेश्वर शुभ कर्मों से ही पाया जा सकता है, अशुभों से नहीं ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमात्मानं कामयते।

पदार्थान्वयभाषाः -

हे सोम जगत्स्रष्टः परमात्मन् ! (महः दिवः) महतः आकाशस्य (सधस्थेषु) लोकेषु सूर्यग्रहनक्षत्रचन्द्रादिषु, यद्वा (महः दिवः) महतः प्रकाशमयस्य जीवात्मनः (लोकेषु) मनोबुद्धिप्राणेन्द्रियादिषु (नृम्णानि) धनानि बलानि च। [नृम्णमिति धननाम बलनाम च। निघं० २।६, २।१०। नृम्णं च बलं नॄन् नतम्। निरु० ११।७।५] (बिभ्रतम्) धारयन्तम् (चारुम्) रमणीयं (तं त्वा) तं सुप्रसिद्धं त्वां, वयम् (सुकृत्यया) पुण्यकर्मणा (ईमहे) प्राप्नुमः ॥१॥

भावार्थभाषाः -

भूगोले खगोले देहे च सर्वत्र धनबलयोरुत्पादकः परमेश्वरः शुभैरेव कर्मभिः प्राप्तुं शक्यते, नाशुभैः ॥१॥

टिप्पणी: १. ऋ० ९।४८।१।